दशरथ कृत शनि स्तोत्र

By: Nov 11th, 2017 12:10 am

नमः कृष्णाय नीलाय शितिकंठनिभाय च।

नमः कालाग्निरूपाय कृतांताय च वै नमः।। 1।।

नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।

नमो विशालनेत्राय शुष्कोदर भयाकृते।। 2।।

नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः।

नमो दीर्घायशुष्काय कालद्रष्टा नमोऽस्तुते।। 3।।।

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः।

नमो घोराय रौद्राय भीषणाय कपालिने।। 4।।

नमस्ते सर्वभक्षाय वलीमुखायनमोऽस्तुते।

सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च ।। 5।।

अधोदृष्टेः नमस्तेऽस्तु संवर्तक नमोऽस्तुते ।

नमो मंदगते तुभ्यं निरिस्त्रणाय नमोऽस्तुते ।। 6।।

तपसा दग्धदेहाय नित्यं योगरताय च।

नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः।। 7।।

ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे ।

तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ।। 8।।

देवासुरमनुष्याश्च सिद्घविद्याधरोरगाः।

त्वया विलोकिताः सर्वे नाशंयांति समूलतः।। 9।।

प्रसाद कुरु मे देव वाराहोऽहमुपागत।

एवं स्तुतस्तद सौरिर्ग्रहराजो महाबलः।। 10।।

-गतांक से आगे…

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः । 21।

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान। 22।

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः। 23।

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युत।

वृषाकपरिमेयत्मा सर्वयोगविनिः सृतः। 24।

वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः।

अमोघः पुंडरीकाक्षो वृषकर्मा वृषाकृतिः। 25।

रुद्रो बहुशिरा ब रुर्विश्वयोनिः शुचिश्रवाः।

अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः। 26।

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः। 27।

लोकाध्यक्षः सुराध्यक्षो धर्माधक्षः कृताकृतः।

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः। 28।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App