श्रीगोपाल सहस्रनाम स्तोत्र

By: Jul 28th, 2018 12:12 am

-गतांक से आगे…

कमलाश्वतरो रामो रामायणप्रवर्तकः।

द्यौदिवौ दिवसो दिव्यो भव्यो भाविभयापहः।। 79।।

पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान।

विलासी साहसी सर्वी गर्वी गर्वितलोचनः।। 80।।

मुरारिर्लोकधर्मज्ञो जीवनो जीवनांतकः।

यमो यमादिर्यमनो यामी यामविधायकः।। 81।।

वसुली पांसुली पांसुपांडुरर्जुनवल्लभः।

ललिताचंद्रिकामाली माली माला बुजाश्रयः।। 82।।

अम्बुजाक्षो महायज्ञो दक्षश्चिंतामणिप्रभुः।

मणिर्दिनमणिश्चैव केदारो बदरीश्रयः।। 83।।

बदरीवनस प्रीतो व्यासः सत्यवतीसुतः।

अमरारिनिहंता च सुधासिंधुर्विधूदयः।। 84।।

चंद्रो रविः शिवः शूली चक्री चैव गदाधरः।

श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः।। 85।।

श्रीपतिः पुंडरीकाक्षः पद्मनाभो जगत्पतिः।

वासुदेवोह्यप्रमेयात्मा केशवो गरुड़ध्वजः।। 86।।

नारायणः परं धाम देवदेवो महेश्वरः।

चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः।। 87।।

भगवान सर्वभूतेशो गोपालः सर्वपालकः।

अनंतो निर्गुणोह्यनंतो निर्विकल्पो निरंजनः।। 88।।

निराधारो निराकारो निराभासो निराश्रयः।

पुरुषः प्रणवातीतो मुकुंदः परमेश्वरः।। 89।।

क्षणावनिः सर्वभौमो वैकुण्ठो भक्तवत्सलः।

विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः।। 90।।

 -क्रमशः


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App