श्रीगोपाल सहस्रनाम स्तोत्र

By: Aug 11th, 2018 12:07 am

गतांक से आगे…

लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः।

कोटिमंमथसौंदर्यो जगन्मोहनविग्रहः।। 101।।

मंदस्मिततमो गोपो गोपिका परिवेष्टितः।

फुल्लारविंदनयनश्चाणूरांध्रनिषूदनः।। 102।।

इंदीवरदलश्यामो बर्हिबर्हावतंसकः।

मुरलीनिनदाह्लादो दिव्यमाल्यो वराश्रयः।। 103।।

सुकपोलयुगः सु रूयुगलः सुललाटकः।

क बुग्रीवो विशालाक्षो लक्ष्मीवान शुभलक्षणः।। 104।।

पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तीस्त्रिविक्रमः।

कलंकरहितः शुद्धो दुष्टशत्रुनिबर्हणः।। 105।।

किरीटकुंडलधरः कटकाड़्गदमण्डितः।

मुद्रिकाभरणोपेतः कटिसूत्रविराजितः।। 106।।

मंजीररंजितपदः सर्वाभरणभूषितः।

विन्यस्तपादयुगलो दिव्यमंगलविग्रहः।। 107।।

गोपिकानयनानंदः पूर्णश्चन्द्रनिभाननः।

समस्तजगदानंदसुंदरो लोकनंदनः।। 108।।

यमुनातीरसंचारी राधामन्मथवैभवः।

गोपनारीप्रियो दांतो गोपिवस्त्रापहारकः।। 109।।

श्रृंगारमूर्तिः श्रीधामा तारको मूलकारणम।

सृष्टिसंरक्षणोपायः क्रूरासुरविभंजन।। 110।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App