गणेश स्तोत्र

By: Jan 11th, 2020 12:25 am

प्रणम्य शिरसा देवं गौरी विनायकम्।

भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये॥ 1॥

प्रथमं वक्रतुंड च एकदंत द्वितीयकम्।

तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम्॥ 2॥

लंबोदरं पंचम च पष्ठं विकटमेव च।

सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम्॥ 3॥

नवमं भाल चंद्रं च दशमं तु विनायकम्।

एकादशं गणपतिं द्वादशं तुगजानन्॥ 4॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥ 5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम्॥ 6॥

जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते।

संवत्सरेण सिद्धिंच लभते नात्र संशयः॥ 7॥

अष्टभ्यो ब्राह्मणे भ्यर्श्च लिखित्वा फलं लभते।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥ 8॥


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App