श्रीगोपाल सहस्रनाम स्तोत्रम्

By: Feb 22nd, 2020 12:25 am

अथ ध्यानम

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम।

सर्वाड़्गे हरिचंदनं सुललितं कण्ठे च मुक्तावलि

गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणिः।। 1।।

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साड़्कमुदारकौस्तुभधरं पीताम्बरं सुंदरम।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं

गोविंदं कलवेणुवादनपरं दिव्याड़्गभूषं भजे।। 2।।

इति ध्यानम

ऊं क्लीं देवः कामदेवः कामबीजशिरोमणिः।

श्रीगोपालको महीपालः सर्वर्व्दान्तपरगः।। 1।।

धरणीपालको धन्यः पुण्डरीकः सनातनः।

गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः।। 2।।

आदिकर्ता महाकर्ता महाकालः प्रतापवान।

जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः।। 3।।

मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान।

नारायणो हृषीकेशो गोविंदो गरुडध्वजः।। 4।।

गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः।

कमलामुखलोलाक्षः पुण्डरीक शुभावहः।। 5।।   


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App