श्रीगोपाल सहस्रनाम स्तोत्रम्

By: May 23rd, 2020 12:31 am

श्रीगोपाल

-गतांक से आगे…

उपेन्द्रः इन्द्रावरजो वामनो बलिबन्धनः।

गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः।। 126।।

शेषपर्यड़्कशयनो वैनतेयरथो जयी।

अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः।। 127।।

योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः।

योगिहृत्पड़्कजावासो योगमायासमन्वितः।। 128।।

नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः।

सुषुम्नामार्गसंचारी सन्देहस्यान्तरस्थितः।। 129।।

देहेन्द्रियमनः प्राणसाक्षी चेतःप्रसादकः।

सूक्ष्मः सर्वगतो देहीज्ञानदर्पणगोचरः।। 130।।

तत्त्वत्रयात्मकोव्यक्तः कुण्डलीसमुपाश्रितः।

ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः।। 131।।

श्रीनिवासः सदानन्दी विश्वमूर्तिर्महाप्रभुः।

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपातः।। 132।।

समस्तभुवनाधारः समस्तप्राणरक्षकः।

समस्तसर्वभावज्ञो गोपिकाप्राणरक्षकः।। 133।।

नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमंगलः।

व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः।। 134।।

पूर्णानन्दघनीभूतो गोपवेषधरो हरिः।

कलापकुसुमश्यामः कोमलः शान्तविग्रहः।। 135।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App