राम रक्षा स्तोत्रम

By: Jul 25th, 2020 12:31 am

-गतांक से आगे…

पातालभूतलव्योमचारिण छद्मचारिणः।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः।। 11।।

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन।

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति।। 12।।

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः।। 13।।

वज्रपंजरनामेदं यो रामकवचं स्मरेत।

अव्याहताज्ञः सर्वत्र लभते जयमंगलम।। 14।।

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः।

तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः।। 15।।

आरामः कल्पवृक्षाणां विरामः सकलापदाम।

अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभुः।। 16।।

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ।। 17।।

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ।। 18।।

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम।

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ।। 19।।

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम।। 20।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App