श्री गोपाल सहस्त्रनाम स्तोत्रम्

By: Feb 4th, 2023 12:28 am

-गतांक से आगे…

पठितव्यं प्रयत्नेन त्रौलोक्यं मोहयेत्क्षणात। तुलसीमालया युक्तो वैष्णवो भक्तित्पर:।। 150।।

रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे। ब्राह्मणं पूजयित्वा च भोजयित्वा विधानत:।। 151।।

पठेन्नामसहस्त्रं च तत: सिद्धि: प्रजायते। महानिशायां सततं वैष्णवो य: पठेत्सदा ।। 152।।

देशान्तरगता लक्ष्मी: समायातिं न संशय:। त्रैलोक्ये च महादेवि सुन्दर्य: काममोहिता:।। 153।।

मुग्धा: स्वयं समायान्ति वैष्णवं च भजन्ति ता:। रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात ।। 154।।

गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम्। राजानो वश्यतां यान्ति किं पुन: क्षुद्रमानवा।। 155।।

सहस्त्रनामश्रवणात्पठनात्पूजनात्प्रिये। धारणात्सर्वमाप्नोति वैष्णवो नात्र संशय:।। 156।। -क्रमश:


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App