श्रीगोपाल सहस्रनाम स्तोत्रम्

-गतांक से आगे…

सीतानन्दकरो रामो वीरो वारिधिबन्धनः।

खरदूषणसंहारी साकेतपुरवासनः।। 36।।

चन्द्रावलीपतिः कूलः केशी कंसवधोमरः।

माधवी मधुहा माध्वी माध्वीको माधवो मधुः।। 37।।

मुंजाटवीगाहमानो धेनुकारिर्धरात्मजः।

वंशी वटबिहारी च गोवर्धनवनाश्रयः।। 38।।

तथा तालवनोद्देशी भाण्डीरवनशंखहा।

तृणावर्तकथाकारी वृषभनुसुतापतिः।। 39।।

राधाप्राणसमो राधावदनाब्जमधुव्रतः।

गोपीरंजनदैवज्ञो लीलाकमलपूजितः।। 40।।

क्रीडाकमलसन्दोहो गोपिकाप्रीतिरंजनः।

रंजको रंजनो रड़्गो रड़्गी रंगमहीरुह।। 41।।

कामः कामारिभक्तोयं पुराणपुरुषः कविः।

नारदो देवलो भीमो बालो बालमुखाम्बुजः।। 42।।

अम्बुजो ब्रह्मसाक्षी च योगीदत्तवरो मुनिः।

ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः।। 43।।

पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोहिभूषितः।

गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही।। 44।।

गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्रयः।

यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी।। 45।।