श्रीगोपाल सहस्रनाम स्तोत्रम्

-गतांक से आगे…

जानकीवल्लभो रामो विरामो विघ्ननाशनः।

सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः।। 76।।

समुद्रोब्धिरकूपारः पारावारः सरित्पतिः।

गोकुलानन्दकारी च प्रतिज्ञापरिपालकः।। 77।।

सदारामः कृपारामो महारामो धनुर्धरः।

पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः।। 78।।

कमलाश्वतरो रामो रामायणप्रवर्तकः।

द्यौदिवौ दिवसो दिव्यो भव्यो भाविभयापहः।। 79।।

पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान।

विलासी साहसी सर्वी गर्वी गर्वितलोचनः।। 80।।

मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः।

यमो यमादिर्यमनो यामी यामविधायकः।। 81।।

वसुली पांसुली पांसुपाण्डुरर्जुनवल्लभः।

ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः।। 82।।

अम्बुजाक्षो महायज्ञो दक्षश्चिन्तामणिप्रभुः।

मणिर्दिनमणिश्चैव केदारो बदरीश्रयः।। 83।।

बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः।

अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः।। 84।।

चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः।

श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः।। 85।।