श्रीगोपाल सहस्रनाम स्तोत्रम्

-गतांक से आगे…

श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः।

वासुदेवोप्रमेयात्मा केशवो गरुड़ध्वजः।। 86।।

नारायणः परं धाम देवदेवो महेश्वरः।

चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः।। 87।।

भगवान सर्वभूतेशो गोपालः सर्वपालकः।

अनन्तो निर्गुणोनन्तो निर्विकल्पो निरंजनः।। 88।।

निराधारो निराकारो निराभासो निराश्रयः।

पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः।। 89।।

क्षणावनिः सर्वभौमो वैकुण्ठो भक्तवत्सलः।

विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः।। 90।।

देवकीगर्भसम्भूतयशोदावत्सलो हरिः।

शिवः संकर्षणः शंभुर्भूतनाथो दिवस्पतिः।। 91।।

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः।

निर्वाणनायको नित्योनिलजीमूतसन्निभः।। 92।।

कालाक्षयश्च सर्वज्ञः कमलारूपतत्परः।

हृषीकेशः पीतवासा वासुदेवप्रियात्मजः।। 93।।

नन्दगोपकुमारार्यो नवनीताशनः प्रभुः।

पुराणपुरुषः श्रेष शड़्खपाणिः सुविक्रमः।। 94।।

अनिरुद्धश्वक्ररथः शाडऱ््गपाणिश्चतुर्भुजः।

गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः।। 95।।