श्रीगोपाल सहस्रनाम स्तोत्र

By: Aug 4th, 2018 12:05 am

-गतांक से आगे…

देवकीगर्भस भूतयशोदावत्सलो हरिः।

शिवः संकर्षणः शंभुर्भूतनाथो दिवस्पतिः।। 91।।

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः।

निर्वाणनायको नित्योह्यनिलजीमूतसन्निभः।। 92।।

कालाक्षयश्च सर्वज्ञः कमलारूपतत्परः।

हृषीकेशः पीतवासा वासुदेवप्रियात्मजः।। 93।।

नंदगोपकुमारार्यो नवनीताशनः प्रभुः।

पुराणपुरुषः श्रेष् शड़्खपाणिः सुविक्रमः।। 94।।

अनिरुद्धश्वक्ररथः शार्ड़्गपाणिश्चतुर्भुजः।

गदाधरः सुरार्तिघ्नो गोविंदो नंदकायुधः।। 95।।

वृंदावनचरः सौरिर्वेणुवाद्यविशारदः।

तृणावर्तांतको भीमसाहसो बहुविक्रमः।। 96।।

सकटासुरसंहारी बकासुरविनाशनः।

धेनुकासुरसड़्घातः पूतनारिर्नृकेसरी।। 97।।

पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः।

अप्रमेयः प्रभुः प्राज्ञोह्यप्रतर्क्यः स्वप्नवर्धनः।। 98।।

धन्यो मान्यो भवो भावो धीरः शांतो जगदगुरुः।

अंतर्यामीश्वरो दिव्यो दैवज्ञो देवता गुरुः।। 99।।

क्षीराब्धिशयनो धाता लक्ष्मीवांल्लक्ष्मणाग्रजः।

धात्रीपतिरमेयात्मा चंद्रशेखरपूजितः।। 100।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App