दुर्गा सहस्रनाम स्तोत्रम्

By: Mar 30th, 2019 12:08 am

।। अथ श्री दुर्गा सहस्रनाम स्तोत्रम् ।।

नारद उवाच

कुमार गुणगंभीर देवसेनापते प्रभो।

सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम्।। 1।।

गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा।

मङ्गलं ग्रहपीडादिशांतिदं वक्तुमर्हसि।। 2।।

स्कंद उवाच

शृणु नारद देवर्षे लोकानुग्रहकाम्यया।

यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात्।। 3।।

माता मे लोकजननी हिमवन्नगसत्तमात्।

मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया।। 4।।

महता तपसाऽऽराध्य शङ्करं लोकशङ्करम्।

स्वमेव वल्लभं भेजे कलेव हि कलानिधिम्।। 5।।

नगानामधिराजस्तु हिमवान् विरहातुरः।

स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः।। 6।।

त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः।

प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज।। 7।।

बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी।

सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना।। 8।।

इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम्।

तदा प्रसन्ना सा दुर्गा पितरं प्राह नंदिनी।। 9।।

मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम्।

तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि।। 10।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App