दुर्गा सहस्रनाम स्तोत्रम्

By: Jul 27th, 2019 12:08 am

-गतांक से आगे…

मारिकादिमहारोगे पठतां सौख्यदं नृणाम्।

व्यवहारे च जयदं शत्रुबाधानिवारकम्।। 3।।

दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम्।

आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम्।। 4।।

विद्याभिवर्धकं नित्यं पठतामर्थसाधकम्।

शुभदं शुभकार्येषु पठतां शृणुतामपि।। 5।।

यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः।

पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि।। 6।।

तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः।

यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम्।। 7।।

किं तस्येतरमंत्रौघैः कार्यं धन्यतमस्य हि।

दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत्।। 8।।

न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे।

तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम्।। 9।।

एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमंत्रवित्।

देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत्।। 10।।

इत्येतन्नगराजेन कीर्तितं मुनिसत्तम।

गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम्।। 11।।

भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम्।

हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम्।। 12।।

इति श्रीस्कांदपुराणे स्कंदनारदसंवादे दुर्गासहस्रनामस्तोत्रं संपूर्णम्।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App