श्रीगोपाल सहस्रनाम स्तोत्रम्

By: Feb 29th, 2020 12:25 am

-गतांक से आगे…

दुर्वासाः कपीलो भौमः सिन्धुसागरसड़्गमः।

गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः।। 6।।

गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः।

नन्दादिगोकुलत्राता दाता दारिद्रयभंजनः।। 7।।

सर्वमंगलदाता च सर्वकामप्रदायकः।

आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः।। 8।।

गजगामी गजोद्धारी कामी कामकलानिधिः।

कलंकरहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः।। 9।।

मालाकारः कृपाकारः कोकिलास्वरभूषणः।

रामो नीलाम्बरो देवो हली दुर्दममर्दनः।। 10।।

सहस्राक्षपुरीभेत्ता महामारीविनाशनः।

शिवः शिवतमो भेत्ता बलारातिप्रपूजकः।। 11।।

कुमारीवरदायी च वरेण्यो मीनकेतनः।

नरो नारायणो धीरो राधापतिरुदारधीः।। 12।।

श्रीपतिः श्रीनिधिः श्रीमान मापतिः प्रतिराजहा।

वृन्दापतिः कुलग्रामी धामी ब्रह्मसनातनः।। 13।।

रेवतीरमणो रामाश्चंचलश्चारुलोचनः।

रामायणशरीरोयं रामी रामः श्रियरूपतिः।। 14।।

शर्वरः शर्वरी शर्वः सर्वत्रशुभदायकः।

राधाराधायितो राधी राधाचित्तप्रमोदकः।। 15।। 


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App