श्रीगोपाल सहस्रनाम स्तोत्रम्

By: Jun 13th, 2020 12:11 am

-गतांक से आगे…

सहस्त्रनामश्रवणात्पठनात्पूजनात्प्रिये।

धारणात्सर्वमाप्नोति वैष्णवो नात्र संशयः।। 156।।

वंशीतटे चान्यवटे तथा पिप्पलकेथवा।

कदम्बपादपतले गोपालमूर्तिसन्निधौ।। 157।।

यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम।

कृष्णेनोक्तं राधिकायै मया प्रोक्तं पुरा शिवे।। 158।।

नारदाय मया प्रोक्तं नारदेन प्रकाशितम्।

मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम्।। 159।।

गोपनीयं प्रयत्नेन् न प्रकाश्यं कथंचन।

शठाय पापिने चैव लम्पटाय विशेषतः।। 160।।

न दातव्यं न दातव्यं न दातव्यं कदाचन।

देयं शिष्याय शान्ताय विष्णुभक्तिरताय च।। 161।।

गोदानब्रह्मयज्ञादेर्वाजपेयशस्य च।

अश्वमेधसहस्त्रस्य फलं पाठे भवेदध्रुवम्।। 162।।

मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम।

यद्यद्वांछति चित्तेन तत्तत्प्राप्नोति वैष्णवः।। 163।।

एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः।

आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम्।। 164।।

तत आरम्भकर्तोसौ सर्व प्राप्नोति मानवः।

शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः।। 165।।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App