नारद भक्तिसूत्र

By: Feb 4th, 2017 12:07 am

नारद भक्तिसूत्रतरङ्गयिता अपीमे सङ् गात्समुद्रायन्ति।।

इन काम क्रोधादि दोषों का आकार पहले बहुत छोटा होता है। यह क्षुद्र रूप में हमारे मन में प्रवेश करते  हैं और जल्द ही  समुद्र की तरह विशाल आकार ग्रहण कर लेते हैं।

कस्तरति कस्तरति मायाम् यः सङ्गांस्त्यजति, यो महानुभावं सेवते, निर्ममो भवति।।

कौन तरता है? माया से कौन तरता है? जो सब  का परित्याग करता है, जो महानुभावों की सेवा करता है और जो ममतारहित होता है।

श्री गंगा स्तोत्रम देवि! सुरेश्वरि! भगवति! गंगे! त्रिभुवनतारिणि तरलतरंगे।

शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥1 ॥

भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यात ।

नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ 2 ॥

हरिपदपाद्यतरंगिणी गंगे, हिमविधुमुक्ताधवलतरंगे।

दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ 3 ॥

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।

मातर्गंग त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ 4 ॥

पतितोद्धारिणि जाह्नवि गंगे खंडित गिरिवरमंडित भंगे।

भीष्मजननि हे मुनिवरकन्ये ! पतितनिवारिणि त्रिभुवन धन्ये ॥ 5 ॥

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके।

पारावारविहारिणिगंगे विमुखयुवति कृततरलापंगे॥ 6 ॥

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।

नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे। ॥ 7 ॥

पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे ।

इंद्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ 8 ॥

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।

त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ 9 ॥

अलकानंदे परमानंदे कुरु करुणामयि कातरवंद्ये ।

तव तटनिकटे यस्य निवासः खलु वैकुंठे तस्य निवासः ॥ 10 ॥

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।

अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ 11 ॥

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।

गंगा स्तवमिमममलं नित्यं पठति नरे यः स जयति सत्यम् ॥ 12 ॥

येषां हृदये गंभक्तिस्तेषां भवति सदा सुखमुक्तिः ।

मधुराकंता पञ्झटिकाभिः परमानन्दकलितललिताभिः ॥ 13 ॥

गंगा स्तोत्रमिदं भवसारं, वांछितफलदं विमलं सारम् ।

शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तः ॥ 14 ॥


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App